Tuesday, October 12, 2021

Learn Sanskrit though Twitter Tweets



संस्कृतवाहिनी
@SamskritaV
·
Oct 7
सर्वेभ्य: सदस्येभ्य: शरन्नवरात्रिषु पर्वदिनेषु देव्या: अनुग्रह: भवति इति आशामहे।

संस्कृतवाहिनी
@SamskritaV
·
Oct 5, 2013
दुर्गा देव्याः पार्वत्याः अपरं रूपम् । पुराणेषु दुर्गाम् आदिशक्तिः इति उक्तम् । अद्यतः दुर्गा-पुजा आरम्भम्। पूजायाम् अस्माकम् शुभेच्छा::-)

संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥


भारतस्वातन्त्र्यवीराणां गाथाः संस्कृतेन भाषणमालारूपेण... तन्मालायाम् इदं प्रथमं भाषणम् । सर्वे कृपया आगच्छन्तु । परिचितेषु संस्कृतानुरागिषु अपि वार्तामिमां प्रसारयन्तु ।



अहो! संस्कृतानुरागिणां कृते सन्तोषः विषयः। डा 
@SLBhyrappa  वर्यस्य "उत्तरकाण्डम्" इति पुस्तकस्य Orange book संस्कृतानुवादः डा। विश्वसमहोदयेन कृतः।
अयं लेखःWriting hand @sambhashana  अक्टोबर् मासस्य सञ्चिकायां प्रकाशितः। 
सम्भाषणसन्देशस्य ग्राहकः भूत्वा पठ्यताम्।

Follow  https://twitter.com/MotherIndiaTeam  Sunday 3 to 4 pm is the lesson every week  Class 1 Story Krishna Overcome the Serpent Kaaliya - YouTube Video
______________

______________

No comments:

Post a Comment